B 12-7 Anantavratamāhātmya
Manuscript culture infobox
Filmed in: B 12/7
Title: Anantavratamāhātmya
Dimensions: 21 x 4.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7993
Remarks:
Reel No. B 12-7
Title: Anantavratamāhātmya
Subject: Karmakāṇḍa
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete
Size: 21.0 x 4.5 cm
Binding Hole: 1, left of the centre
Folios: 6
Lines per Folio: 5
Foliation: figures in the right and letters in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-7993
Manuscript Features
The extant folios are nos. 1, 4, 7, 8, 13, 15.
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya || ādau praṇamya bhūteśaṃ cakr[[i]]ṇañ ca pitāmahaṃ | tato vakṣāmy(!) anantasya vratavyākhyānam uttamaṃ || dvārikāyāṃ mahāsthāne purīratnamaye śubhe | vaiḍūryādikṛtaiḥ sthambhai(!) gavākṣo mauktibhiḥ kṛte || vicitratoraṇā[[dyai]]ś ca ketubhiḥ kiṃkiṇīravai(!) vividhaiḥ saudhasaṃkīrṇṇai(!) jvaladbhiḥ parimaṇḍite || devatānāgarājendraiḥ kinarair(!) guhyakādibhiḥ | vidyādharābhir gandharvaiḥ sevyate cāpsarādibhiḥ || (fol. 1v1-4)
End
pralayakāraṇahetubhūtaṃ | sarvvāpahañ ca haraṇaṃ bhavabhūtirūpaṃ nityaṃ namāmi tava pādavarābjayugmaṃ || 1 || truṭyā<ref>truṭyā° looks like tuṭyā°</ref>dikālalavabhūtanimeṣamātrā kāṣṭhākalākṣaṇamuhūrttayugāntasamkhyā | pakṣādimāsaṛtuvatsarakālamūrttiṃ nityaṃ namāmi tava pādavarābjayugmaṃ || 2 || etc. samsāraduḥkhabhayatāraṇanaur ihevaṃ(!) nirlakṣarūpapavanālayajīvabhūtaṃ | sūṣmātisūṣma(!)paramodbhavajñānarūpaṃ nityaṃ namo stu tava pādavarābjayu (fol. 15v1-5)
<references/>
Microfilm Details
Reel No. B 12/07
Date of Filming: 18-08-1970
Exposures:
Used Copy: Berlin
Type of Film: negative
Catalogued by AM
Date: 13-08-2010